link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 

Narayana Suktam

सहस्र शीर्षं देवं विश्वाक्षं विश्वशंभुवम् ।
विश्वै नारायणं देवं अक्षरं परमं पदम् ॥

sahasra śīrṣaṃ devaṃ viśvākṣaṃ viśvaśaṃbhuvam .
viśvai nārāyaṇaṃ devaṃ akṣaraṃ paramaṃ padam ..


विश्वतः परमान्नित्यं विश्वं नारायणं हरिम् ।
विश्वं एव इदं पुरुषः तद्विश्वं उपजीवति ॥

viśvataḥ paramānnityaṃ viśvaṃ nārāyaṇaṃ harim .
viśvaṃ eva idaṃ puruṣaḥ tadviśvaṃ upajīvati ..


पतिं विश्वस्य आत्मा ईश्वरं शाश्वतं शिवमच्युतम् ।
नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥

patiṃ viśvasya ātmā īśvaraṃ śāśvataṃ śivamacyutam .
nārāyaṇaṃ mahājñeyaṃ viśvātmānaṃ parāyaṇam ..


नारायण परो ज्योतिरात्मा नारायणः परः ।
नारायण परं ब्रह्म तत्त्वं नारायणः परः ।
नारायण परो ध्याता ध्यानं नारायणः परः ॥

nārāyaṇa paro jyotirātmā nārāyaṇaḥ paraḥ .
nārāyaṇa paraṃ brahma tattvaṃ nārāyaṇaḥ paraḥ .
nārāyaṇa paro dhyātā dhyānaṃ nārāyaṇaḥ paraḥ ..


यच्च किंचित् जगत् सर्वं दृश्यते श्रूयतेऽपि वा ।
अंतर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥

yacca kiṃcit jagat sarvaṃ dṛśyate śrūyate'pi vā .
aṃtarbahiśca tatsarvaṃ vyāpya nārāyaṇaḥ sthitaḥ ..


अनन्तं अव्ययं कविं समुद्रेन्तं विश्वशंभुवम् ।
पद्म कोश प्रतीकाशं हृदयं च अपि अधोमुखम् ॥

anantaṃ avyayaṃ kaviṃ samudrentaṃ viśvaśaṃbhuvam .
padma kośa pratīkāśaṃ hṛdayaṃ ca api adhomukham ..


अधो निष्ठ्या वितस्त्यान्ते नाभ्याम् उपरि तिष्ठति ।
ज्वालामालाकुलं भाती विश्वस्यायतनं महत् ॥

adho niṣṭhyā vitastyānte nābhyām upari tiṣṭhati .
jvālāmālākulaṃ bhātī viśvasyāyatanaṃ mahat ..


तस्य मध्ये महानग्निः विश्वार्चिः विश्वतो मुखः ।
सोऽग्रविभजंतिष्ठन् आहारं अजरः कविः ॥

tasya madhye mahānagniḥ viśvārciḥ viśvato mukhaḥ .
so'gravibhajaṃtiṣṭhan āhāraṃ ajaraḥ kaviḥ ..


तिर्यगूर्ध्वमधश्शायी रश्मयः तस्य सन्तता ।
सन्तापयति स्वं देहमापादतलमास्तकः ।
तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिताः ॥

tiryagūrdhvamadhaśśāyī raśmayaḥ tasya santatā .
santāpayati svaṃ dehamāpādatalamāstakaḥ .
tasya madhye vahniśikhā aṇīyordhvā vyavasthitāḥ ..


नीलतोयद-मध्यस्थ-द्विद्युल्लेखेव भास्वरा ।
नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा ॥

nīlatoyada-madhyastha-dvidyullekheva bhāsvarā .
nīvāraśūkavattanvī pītā bhāsvatyaṇūpamā ..


तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः ।
स ब्रह्म स शिवः स हरिः स इन्द्रः सोऽक्षरः परमः स्वराट् ॥

tasyāḥ śikhāyā madhye paramātmā vyavasthitaḥ .
sa brahma sa śivaḥ sa hariḥ sa indraḥ so'kṣaraḥ paramaḥ svarāṭ ..


ऋतं सत्यं परं ब्रह्म पुरुषं कृष्ण पिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमः ॥

ṛtaṃ satyaṃ paraṃ brahma puruṣaṃ kṛṣṇa piṅgalam .
ūrdhvaretaṃ virūpākṣaṃ viśvarūpāya vai namo namaḥ ..


ॐ नारायणाय विद्महे वासुदेवाय धीमहि ।
तन्नो विष्णुः प्रचोदयात् ॥


oṃ nārāyaṇāya vidmahe vāsudevāya dhīmahi .
tanno viṣṇuḥ pracodayāt ..

ॐ शांति शांति शांतिः ॥

oṃ śāṃti śāṃti śāṃtiḥ ..