link to Home page of 86-06 Edgerton Blvd, Jamaica, NY 11432-2937 - 718 575-3215
The Archives
 

Bhavani Ashtakam

citations

Bhavānī, Bhāvya, Devi,
-- TBD --
Durga, Tulajā, Turajā, Tvarita, Aṃbā, Jagadambā, Aṃbē, Mahalakshmi, Mahamaya, Renuka) is an epithet associated with Durga.[1] Bhavani translates to "giver of life,"

न तातो न माता न बन्धुर्न दाता
न पुत्रो न पुत्री न भृत्यो न भर्ता ।
न जाया न विद्या न वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ १ ॥

na tāto na mātā na bandhurna dātā
na putro na putrī na bhr̥tyo na bhartā |
na jāyā na vidyā na vr̥ttirmamaiva
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 1 ||

भवाब्धावपारे महादुःखभीरु
पपात प्रकामी प्रलोभी प्रमत्तः ।
कुसंसारपाशप्रबद्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ २ ॥

bhavābdhāvapārē mahāduḥkhabhīru
papāta prakāmī pralobhī pramattaḥ |
kusaṁsārapāśaprabaddhaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 2 ||

न जानामि दानं न च ध्यानयोगं
न जानामि तन्त्रं न च स्तोत्रमन्त्रम् ।
न जानामि पूजां न च न्यासयोगं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ३ ॥

na jānāmi dānaṁ na ca dhyānayogaṁ
na jānāmi tantraṁ na ca stotramantram |
na jānāmi pūjāṁ na ca nyāsayogaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 3 ||

न जानामि पुण्यं न जानामि तीर्थं
न जानामि मुक्तिं लयं वा कदाचित् ।
न जानामि भक्तिं व्रतं वापि मात-
-र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ४ ॥

na jānāmi puṇyaṁ na jānāmi tīrthaṁ
na jānāmi muktiṁ layaṁ vā kadācit |
na jānāmi bhaktiṁ vrataṁ vāpi māta-
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 4 ||

कुकर्मी कुसङ्गी कुबुद्धिः कुदासः
कुलाचारहीनः कदाचारलीनः ।
कुदृष्टिः कुवाक्यप्रबन्धः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ५ ॥

kukarmī kusaṅgī kubuddhiḥ kudāsaḥ
kulācārahīnaḥ kadācāralīnaḥ |
kudr̥ṣṭiḥ kuvākyaprabandhaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 5 ||

प्रजेशं रमेशं महेशं सुरेशं
दिनेशं निशीथेश्वरं वा कदाचित् ।
न जानामि चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ६ ॥

prajēśaṁ ramēśaṁ mahēśaṁ surēśaṁ
dinēśaṁ niśīthēśvaraṁ vā kadācit |
na jānāmi cānyat sadāhaṁ śaraṇyē
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 6 ||

विवादे विषादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये ।
अरण्ये शरण्ये सदा मां प्रपाहि
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ७ ॥

vivādē viṣādē pramādē pravāsē
jalē cānalē parvatē śatrumadhyē |
araṇyē śaraṇyē sadā māṁ prapāhi
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 7 ||

अनाथो दरिद्रो जरारोगयुक्तो
महाक्षीणदीनः सदा जाड्यवक्त्रः ।
विपत्तौ प्रविष्टः प्रनष्टः सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ८ ॥

anātho daridro jarārogayukto
mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ |
vipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 8 ||

citationsCitationscitations