Bhavani Ashtakam
citations
Bhavānī, Bhāvya, Devi,
-- TBD --
Durga,
Tulajā,
Turajā, Tvarita, Aṃbā, Jagadambā, Aṃbē, Mahalakshmi, Mahamaya,
Renuka) is an epithet associated with Durga.[1] Bhavani translates to "giver of life,"
न तातो न माता न बन्धुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता । न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ १ ॥
na tāto na mātā na bandhurna dātā
na putro na putrī na bhr̥tyo na bhartā |
na jāyā na vidyā na vr̥ttirmamaiva
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 1 ||
भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः । कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ २ ॥
bhavābdhāvapārē mahāduḥkhabhīru
papāta prakāmī pralobhī pramattaḥ |
kusaṁsārapāśaprabaddhaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 2 ||
न जानामि दानं न च ध्यानयोगं न जानामि तन्त्रं न च स्तोत्रमन्त्रम् । न जानामि पूजां न च न्यासयोगं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ३ ॥
na jānāmi dānaṁ na ca dhyānayogaṁ
na jānāmi tantraṁ na ca stotramantram |
na jānāmi pūjāṁ na ca nyāsayogaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 3 ||
न जानामि पुण्यं न जानामि तीर्थं न जानामि मुक्तिं लयं वा कदाचित् । न जानामि भक्तिं व्रतं वापि मात- -र्गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ४ ॥
na jānāmi puṇyaṁ na jānāmi tīrthaṁ
na jānāmi muktiṁ layaṁ vā kadācit |
na jānāmi bhaktiṁ vrataṁ vāpi māta-
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 4 ||
कुकर्मी कुसङ्गी कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः । कुदृष्टिः कुवाक्यप्रबन्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ५ ॥
kukarmī kusaṅgī kubuddhiḥ kudāsaḥ
kulācārahīnaḥ kadācāralīnaḥ |
kudr̥ṣṭiḥ kuvākyaprabandhaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 5 ||
प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित् । न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ६ ॥
prajēśaṁ ramēśaṁ mahēśaṁ surēśaṁ
dinēśaṁ niśīthēśvaraṁ vā kadācit |
na jānāmi cānyat sadāhaṁ śaraṇyē
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 6 ||
विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये । अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ७ ॥
vivādē viṣādē pramādē pravāsē
jalē cānalē parvatē śatrumadhyē |
araṇyē śaraṇyē sadā māṁ prapāhi
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 7 ||
अनाथो दरिद्रो जरारोगयुक्तो महाक्षीणदीनः सदा जाड्यवक्त्रः । विपत्तौ प्रविष्टः प्रनष्टः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ ८ ॥
anātho daridro jarārogayukto
mahākṣīṇadīnaḥ sadā jāḍyavaktraḥ |
vipattau praviṣṭaḥ pranaṣṭaḥ sadāhaṁ
gatistvaṁ gatistvaṁ tvamēkā bhavāni || 8 ||